शुन्ध् + णिच् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धयते
शुन्धयेते
शुन्धयन्ते
मध्यम
शुन्धयसे
शुन्धयेथे
शुन्धयध्वे
उत्तम
शुन्धये
शुन्धयावहे
शुन्धयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धयाञ्चक्रे / शुन्धयांचक्रे / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चक्राते / शुन्धयांचक्राते / शुन्धयाम्बभूवतुः / शुन्धयांबभूवतुः / शुन्धयामासतुः
शुन्धयाञ्चक्रिरे / शुन्धयांचक्रिरे / शुन्धयाम्बभूवुः / शुन्धयांबभूवुः / शुन्धयामासुः
मध्यम
शुन्धयाञ्चकृषे / शुन्धयांचकृषे / शुन्धयाम्बभूविथ / शुन्धयांबभूविथ / शुन्धयामासिथ
शुन्धयाञ्चक्राथे / शुन्धयांचक्राथे / शुन्धयाम्बभूवथुः / शुन्धयांबभूवथुः / शुन्धयामासथुः
शुन्धयाञ्चकृढ्वे / शुन्धयांचकृढ्वे / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
उत्तम
शुन्धयाञ्चक्रे / शुन्धयांचक्रे / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चकृवहे / शुन्धयांचकृवहे / शुन्धयाम्बभूविव / शुन्धयांबभूविव / शुन्धयामासिव
शुन्धयाञ्चकृमहे / शुन्धयांचकृमहे / शुन्धयाम्बभूविम / शुन्धयांबभूविम / शुन्धयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धयिता
शुन्धयितारौ
शुन्धयितारः
मध्यम
शुन्धयितासे
शुन्धयितासाथे
शुन्धयिताध्वे
उत्तम
शुन्धयिताहे
शुन्धयितास्वहे
शुन्धयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धयिष्यते
शुन्धयिष्येते
शुन्धयिष्यन्ते
मध्यम
शुन्धयिष्यसे
शुन्धयिष्येथे
शुन्धयिष्यध्वे
उत्तम
शुन्धयिष्ये
शुन्धयिष्यावहे
शुन्धयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धयताम्
शुन्धयेताम्
शुन्धयन्ताम्
मध्यम
शुन्धयस्व
शुन्धयेथाम्
शुन्धयध्वम्
उत्तम
शुन्धयै
शुन्धयावहै
शुन्धयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशुन्धयत
अशुन्धयेताम्
अशुन्धयन्त
मध्यम
अशुन्धयथाः
अशुन्धयेथाम्
अशुन्धयध्वम्
उत्तम
अशुन्धये
अशुन्धयावहि
अशुन्धयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धयेत
शुन्धयेयाताम्
शुन्धयेरन्
मध्यम
शुन्धयेथाः
शुन्धयेयाथाम्
शुन्धयेध्वम्
उत्तम
शुन्धयेय
शुन्धयेवहि
शुन्धयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धयिषीष्ट
शुन्धयिषीयास्ताम्
शुन्धयिषीरन्
मध्यम
शुन्धयिषीष्ठाः
शुन्धयिषीयास्थाम्
शुन्धयिषीढ्वम् / शुन्धयिषीध्वम्
उत्तम
शुन्धयिषीय
शुन्धयिषीवहि
शुन्धयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशुशुन्धत
अशुशुन्धेताम्
अशुशुन्धन्त
मध्यम
अशुशुन्धथाः
अशुशुन्धेथाम्
अशुशुन्धध्वम्
उत्तम
अशुशुन्धे
अशुशुन्धावहि
अशुशुन्धामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशुन्धयिष्यत
अशुन्धयिष्येताम्
अशुन्धयिष्यन्त
मध्यम
अशुन्धयिष्यथाः
अशुन्धयिष्येथाम्
अशुन्धयिष्यध्वम्
उत्तम
अशुन्धयिष्ये
अशुन्धयिष्यावहि
अशुन्धयिष्यामहि