शील धातुरूपाणि - शील उपधारणे - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीलिष्यते / शीलयिष्यते
शीलिष्येते / शीलयिष्येते
शीलिष्यन्ते / शीलयिष्यन्ते
मध्यम
शीलिष्यसे / शीलयिष्यसे
शीलिष्येथे / शीलयिष्येथे
शीलिष्यध्वे / शीलयिष्यध्वे
उत्तम
शीलिष्ये / शीलयिष्ये
शीलिष्यावहे / शीलयिष्यावहे
शीलिष्यामहे / शीलयिष्यामहे