शील धातुरूपाणि - शील उपधारणे - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीलिता / शीलयिता
शीलितारौ / शीलयितारौ
शीलितारः / शीलयितारः
मध्यम
शीलितासे / शीलयितासे
शीलितासाथे / शीलयितासाथे
शीलिताध्वे / शीलयिताध्वे
उत्तम
शीलिताहे / शीलयिताहे
शीलितास्वहे / शीलयितास्वहे
शीलितास्महे / शीलयितास्महे