शील धातुरूपाणि - शील उपधारणे - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीलयाञ्चक्रे / शीलयांचक्रे / शीलयाम्बभूवे / शीलयांबभूवे / शीलयामाहे
शीलयाञ्चक्राते / शीलयांचक्राते / शीलयाम्बभूवाते / शीलयांबभूवाते / शीलयामासाते
शीलयाञ्चक्रिरे / शीलयांचक्रिरे / शीलयाम्बभूविरे / शीलयांबभूविरे / शीलयामासिरे
मध्यम
शीलयाञ्चकृषे / शीलयांचकृषे / शीलयाम्बभूविषे / शीलयांबभूविषे / शीलयामासिषे
शीलयाञ्चक्राथे / शीलयांचक्राथे / शीलयाम्बभूवाथे / शीलयांबभूवाथे / शीलयामासाथे
शीलयाञ्चकृढ्वे / शीलयांचकृढ्वे / शीलयाम्बभूविध्वे / शीलयांबभूविध्वे / शीलयाम्बभूविढ्वे / शीलयांबभूविढ्वे / शीलयामासिध्वे
उत्तम
शीलयाञ्चक्रे / शीलयांचक्रे / शीलयाम्बभूवे / शीलयांबभूवे / शीलयामाहे
शीलयाञ्चकृवहे / शीलयांचकृवहे / शीलयाम्बभूविवहे / शीलयांबभूविवहे / शीलयामासिवहे
शीलयाञ्चकृमहे / शीलयांचकृमहे / शीलयाम्बभूविमहे / शीलयांबभूविमहे / शीलयामासिमहे