शील धातुरूपाणि - शील उपधारणे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीलयेत् / शीलयेद्
शीलयेताम्
शीलयेयुः
मध्यम
शीलयेः
शीलयेतम्
शीलयेत
उत्तम
शीलयेयम्
शीलयेव
शीलयेम