शील धातुरूपाणि - शील उपधारणे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीलयिष्यते
शीलयिष्येते
शीलयिष्यन्ते
मध्यम
शीलयिष्यसे
शीलयिष्येथे
शीलयिष्यध्वे
उत्तम
शीलयिष्ये
शीलयिष्यावहे
शीलयिष्यामहे