शील धातुरूपाणि - शील उपधारणे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीलयिता
शीलयितारौ
शीलयितारः
मध्यम
शीलयितासे
शीलयितासाथे
शीलयिताध्वे
उत्तम
शीलयिताहे
शीलयितास्वहे
शीलयितास्महे