शील धातुरूपाणि - शील उपधारणे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीलयाञ्चकार / शीलयांचकार / शीलयाम्बभूव / शीलयांबभूव / शीलयामास
शीलयाञ्चक्रतुः / शीलयांचक्रतुः / शीलयाम्बभूवतुः / शीलयांबभूवतुः / शीलयामासतुः
शीलयाञ्चक्रुः / शीलयांचक्रुः / शीलयाम्बभूवुः / शीलयांबभूवुः / शीलयामासुः
मध्यम
शीलयाञ्चकर्थ / शीलयांचकर्थ / शीलयाम्बभूविथ / शीलयांबभूविथ / शीलयामासिथ
शीलयाञ्चक्रथुः / शीलयांचक्रथुः / शीलयाम्बभूवथुः / शीलयांबभूवथुः / शीलयामासथुः
शीलयाञ्चक्र / शीलयांचक्र / शीलयाम्बभूव / शीलयांबभूव / शीलयामास
उत्तम
शीलयाञ्चकर / शीलयांचकर / शीलयाञ्चकार / शीलयांचकार / शीलयाम्बभूव / शीलयांबभूव / शीलयामास
शीलयाञ्चकृव / शीलयांचकृव / शीलयाम्बभूविव / शीलयांबभूविव / शीलयामासिव
शीलयाञ्चकृम / शीलयांचकृम / शीलयाम्बभूविम / शीलयांबभूविम / शीलयामासिम