शील धातुरूपाणि - शील उपधारणे - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीलयते
शीलयेते
शीलयन्ते
मध्यम
शीलयसे
शीलयेथे
शीलयध्वे
उत्तम
शीलये
शीलयावहे
शीलयामहे