शील धातुरूपाणि - शील उपधारणे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीलयिषीष्ट
शीलयिषीयास्ताम्
शीलयिषीरन्
मध्यम
शीलयिषीष्ठाः
शीलयिषीयास्थाम्
शीलयिषीढ्वम् / शीलयिषीध्वम्
उत्तम
शीलयिषीय
शीलयिषीवहि
शीलयिषीमहि