शील् धातुरूपाणि - शीलँ समाधौ - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीलिषीष्ट
शीलिषीयास्ताम्
शीलिषीरन्
मध्यम
शीलिषीष्ठाः
शीलिषीयास्थाम्
शीलिषीढ्वम् / शीलिषीध्वम्
उत्तम
शीलिषीय
शीलिषीवहि
शीलिषीमहि