शील् धातुरूपाणि - शीलँ समाधौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीलेत् / शीलेद्
शीलेताम्
शीलेयुः
मध्यम
शीलेः
शीलेतम्
शीलेत
उत्तम
शीलेयम्
शीलेव
शीलेम