शिङ्ख् धातुरूपाणि - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशिङ्खीत् / अशिङ्खीद्
अशिङ्खिष्टाम्
अशिङ्खिषुः
मध्यम
अशिङ्खीः
अशिङ्खिष्टम्
अशिङ्खिष्ट
उत्तम
अशिङ्खिषम्
अशिङ्खिष्व
अशिङ्खिष्म