शाख् + सन् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिशाखिषाञ्चक्रे / शिशाखिषांचक्रे / शिशाखिषाम्बभूवे / शिशाखिषांबभूवे / शिशाखिषामाहे
शिशाखिषाञ्चक्राते / शिशाखिषांचक्राते / शिशाखिषाम्बभूवाते / शिशाखिषांबभूवाते / शिशाखिषामासाते
शिशाखिषाञ्चक्रिरे / शिशाखिषांचक्रिरे / शिशाखिषाम्बभूविरे / शिशाखिषांबभूविरे / शिशाखिषामासिरे
मध्यम
शिशाखिषाञ्चकृषे / शिशाखिषांचकृषे / शिशाखिषाम्बभूविषे / शिशाखिषांबभूविषे / शिशाखिषामासिषे
शिशाखिषाञ्चक्राथे / शिशाखिषांचक्राथे / शिशाखिषाम्बभूवाथे / शिशाखिषांबभूवाथे / शिशाखिषामासाथे
शिशाखिषाञ्चकृढ्वे / शिशाखिषांचकृढ्वे / शिशाखिषाम्बभूविध्वे / शिशाखिषांबभूविध्वे / शिशाखिषाम्बभूविढ्वे / शिशाखिषांबभूविढ्वे / शिशाखिषामासिध्वे
उत्तम
शिशाखिषाञ्चक्रे / शिशाखिषांचक्रे / शिशाखिषाम्बभूवे / शिशाखिषांबभूवे / शिशाखिषामाहे
शिशाखिषाञ्चकृवहे / शिशाखिषांचकृवहे / शिशाखिषाम्बभूविवहे / शिशाखिषांबभूविवहे / शिशाखिषामासिवहे
शिशाखिषाञ्चकृमहे / शिशाखिषांचकृमहे / शिशाखिषाम्बभूविमहे / शिशाखिषांबभूविमहे / शिशाखिषामासिमहे