शाख् + सन् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शिशाखिषति
शिशाखिषतः
शिशाखिषन्ति
मध्यम
शिशाखिषसि
शिशाखिषथः
शिशाखिषथ
उत्तम
शिशाखिषामि
शिशाखिषावः
शिशाखिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शिशाखिषाञ्चकार / शिशाखिषांचकार / शिशाखिषाम्बभूव / शिशाखिषांबभूव / शिशाखिषामास
शिशाखिषाञ्चक्रतुः / शिशाखिषांचक्रतुः / शिशाखिषाम्बभूवतुः / शिशाखिषांबभूवतुः / शिशाखिषामासतुः
शिशाखिषाञ्चक्रुः / शिशाखिषांचक्रुः / शिशाखिषाम्बभूवुः / शिशाखिषांबभूवुः / शिशाखिषामासुः
मध्यम
शिशाखिषाञ्चकर्थ / शिशाखिषांचकर्थ / शिशाखिषाम्बभूविथ / शिशाखिषांबभूविथ / शिशाखिषामासिथ
शिशाखिषाञ्चक्रथुः / शिशाखिषांचक्रथुः / शिशाखिषाम्बभूवथुः / शिशाखिषांबभूवथुः / शिशाखिषामासथुः
शिशाखिषाञ्चक्र / शिशाखिषांचक्र / शिशाखिषाम्बभूव / शिशाखिषांबभूव / शिशाखिषामास
उत्तम
शिशाखिषाञ्चकर / शिशाखिषांचकर / शिशाखिषाञ्चकार / शिशाखिषांचकार / शिशाखिषाम्बभूव / शिशाखिषांबभूव / शिशाखिषामास
शिशाखिषाञ्चकृव / शिशाखिषांचकृव / शिशाखिषाम्बभूविव / शिशाखिषांबभूविव / शिशाखिषामासिव
शिशाखिषाञ्चकृम / शिशाखिषांचकृम / शिशाखिषाम्बभूविम / शिशाखिषांबभूविम / शिशाखिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शिशाखिषिता
शिशाखिषितारौ
शिशाखिषितारः
मध्यम
शिशाखिषितासि
शिशाखिषितास्थः
शिशाखिषितास्थ
उत्तम
शिशाखिषितास्मि
शिशाखिषितास्वः
शिशाखिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शिशाखिषिष्यति
शिशाखिषिष्यतः
शिशाखिषिष्यन्ति
मध्यम
शिशाखिषिष्यसि
शिशाखिषिष्यथः
शिशाखिषिष्यथ
उत्तम
शिशाखिषिष्यामि
शिशाखिषिष्यावः
शिशाखिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शिशाखिषतात् / शिशाखिषताद् / शिशाखिषतु
शिशाखिषताम्
शिशाखिषन्तु
मध्यम
शिशाखिषतात् / शिशाखिषताद् / शिशाखिष
शिशाखिषतम्
शिशाखिषत
उत्तम
शिशाखिषाणि
शिशाखिषाव
शिशाखिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिशाखिषत् / अशिशाखिषद्
अशिशाखिषताम्
अशिशाखिषन्
मध्यम
अशिशाखिषः
अशिशाखिषतम्
अशिशाखिषत
उत्तम
अशिशाखिषम्
अशिशाखिषाव
अशिशाखिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिशाखिषेत् / शिशाखिषेद्
शिशाखिषेताम्
शिशाखिषेयुः
मध्यम
शिशाखिषेः
शिशाखिषेतम्
शिशाखिषेत
उत्तम
शिशाखिषेयम्
शिशाखिषेव
शिशाखिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिशाखिष्यात् / शिशाखिष्याद्
शिशाखिष्यास्ताम्
शिशाखिष्यासुः
मध्यम
शिशाखिष्याः
शिशाखिष्यास्तम्
शिशाखिष्यास्त
उत्तम
शिशाखिष्यासम्
शिशाखिष्यास्व
शिशाखिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिशाखिषीत् / अशिशाखिषीद्
अशिशाखिषिष्टाम्
अशिशाखिषिषुः
मध्यम
अशिशाखिषीः
अशिशाखिषिष्टम्
अशिशाखिषिष्ट
उत्तम
अशिशाखिषिषम्
अशिशाखिषिष्व
अशिशाखिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिशाखिषिष्यत् / अशिशाखिषिष्यद्
अशिशाखिषिष्यताम्
अशिशाखिषिष्यन्
मध्यम
अशिशाखिषिष्यः
अशिशाखिषिष्यतम्
अशिशाखिषिष्यत
उत्तम
अशिशाखिषिष्यम्
अशिशाखिषिष्याव
अशिशाखिषिष्याम