शाख् + सन् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिशाखिषाञ्चकार / शिशाखिषांचकार / शिशाखिषाम्बभूव / शिशाखिषांबभूव / शिशाखिषामास
शिशाखिषाञ्चक्रतुः / शिशाखिषांचक्रतुः / शिशाखिषाम्बभूवतुः / शिशाखिषांबभूवतुः / शिशाखिषामासतुः
शिशाखिषाञ्चक्रुः / शिशाखिषांचक्रुः / शिशाखिषाम्बभूवुः / शिशाखिषांबभूवुः / शिशाखिषामासुः
मध्यम
शिशाखिषाञ्चकर्थ / शिशाखिषांचकर्थ / शिशाखिषाम्बभूविथ / शिशाखिषांबभूविथ / शिशाखिषामासिथ
शिशाखिषाञ्चक्रथुः / शिशाखिषांचक्रथुः / शिशाखिषाम्बभूवथुः / शिशाखिषांबभूवथुः / शिशाखिषामासथुः
शिशाखिषाञ्चक्र / शिशाखिषांचक्र / शिशाखिषाम्बभूव / शिशाखिषांबभूव / शिशाखिषामास
उत्तम
शिशाखिषाञ्चकर / शिशाखिषांचकर / शिशाखिषाञ्चकार / शिशाखिषांचकार / शिशाखिषाम्बभूव / शिशाखिषांबभूव / शिशाखिषामास
शिशाखिषाञ्चकृव / शिशाखिषांचकृव / शिशाखिषाम्बभूविव / शिशाखिषांबभूविव / शिशाखिषामासिव
शिशाखिषाञ्चकृम / शिशाखिषांचकृम / शिशाखिषाम्बभूविम / शिशाखिषांबभूविम / शिशाखिषामासिम