शाख् + सन् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिशाखिष्यात् / शिशाखिष्याद्
शिशाखिष्यास्ताम्
शिशाखिष्यासुः
मध्यम
शिशाखिष्याः
शिशाखिष्यास्तम्
शिशाखिष्यास्त
उत्तम
शिशाखिष्यासम्
शिशाखिष्यास्व
शिशाखिष्यास्म