शब्द् धातुरूपाणि - शब्दँ भाषणे शब्दक्रियायाम् उपसर्गादाविष्कारे च - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशब्दिष्यत / अशब्दयिष्यत
अशब्दिष्येताम् / अशब्दयिष्येताम्
अशब्दिष्यन्त / अशब्दयिष्यन्त
मध्यम
अशब्दिष्यथाः / अशब्दयिष्यथाः
अशब्दिष्येथाम् / अशब्दयिष्येथाम्
अशब्दिष्यध्वम् / अशब्दयिष्यध्वम्
उत्तम
अशब्दिष्ये / अशब्दयिष्ये
अशब्दिष्यावहि / अशब्दयिष्यावहि
अशब्दिष्यामहि / अशब्दयिष्यामहि