शब्द् धातुरूपाणि - शब्दँ भाषणे शब्दक्रियायाम् उपसर्गादाविष्कारे च - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शब्दयति
शब्दयतः
शब्दयन्ति
मध्यम
शब्दयसि
शब्दयथः
शब्दयथ
उत्तम
शब्दयामि
शब्दयावः
शब्दयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शब्दयाञ्चकार / शब्दयांचकार / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चक्रतुः / शब्दयांचक्रतुः / शब्दयाम्बभूवतुः / शब्दयांबभूवतुः / शब्दयामासतुः
शब्दयाञ्चक्रुः / शब्दयांचक्रुः / शब्दयाम्बभूवुः / शब्दयांबभूवुः / शब्दयामासुः
मध्यम
शब्दयाञ्चकर्थ / शब्दयांचकर्थ / शब्दयाम्बभूविथ / शब्दयांबभूविथ / शब्दयामासिथ
शब्दयाञ्चक्रथुः / शब्दयांचक्रथुः / शब्दयाम्बभूवथुः / शब्दयांबभूवथुः / शब्दयामासथुः
शब्दयाञ्चक्र / शब्दयांचक्र / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
उत्तम
शब्दयाञ्चकर / शब्दयांचकर / शब्दयाञ्चकार / शब्दयांचकार / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चकृव / शब्दयांचकृव / शब्दयाम्बभूविव / शब्दयांबभूविव / शब्दयामासिव
शब्दयाञ्चकृम / शब्दयांचकृम / शब्दयाम्बभूविम / शब्दयांबभूविम / शब्दयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शब्दयिता
शब्दयितारौ
शब्दयितारः
मध्यम
शब्दयितासि
शब्दयितास्थः
शब्दयितास्थ
उत्तम
शब्दयितास्मि
शब्दयितास्वः
शब्दयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शब्दयिष्यति
शब्दयिष्यतः
शब्दयिष्यन्ति
मध्यम
शब्दयिष्यसि
शब्दयिष्यथः
शब्दयिष्यथ
उत्तम
शब्दयिष्यामि
शब्दयिष्यावः
शब्दयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शब्दयतात् / शब्दयताद् / शब्दयतु
शब्दयताम्
शब्दयन्तु
मध्यम
शब्दयतात् / शब्दयताद् / शब्दय
शब्दयतम्
शब्दयत
उत्तम
शब्दयानि
शब्दयाव
शब्दयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशब्दयत् / अशब्दयद्
अशब्दयताम्
अशब्दयन्
मध्यम
अशब्दयः
अशब्दयतम्
अशब्दयत
उत्तम
अशब्दयम्
अशब्दयाव
अशब्दयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शब्दयेत् / शब्दयेद्
शब्दयेताम्
शब्दयेयुः
मध्यम
शब्दयेः
शब्दयेतम्
शब्दयेत
उत्तम
शब्दयेयम्
शब्दयेव
शब्दयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शब्द्यात् / शब्द्याद्
शब्द्यास्ताम्
शब्द्यासुः
मध्यम
शब्द्याः
शब्द्यास्तम्
शब्द्यास्त
उत्तम
शब्द्यासम्
शब्द्यास्व
शब्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशशब्दत् / अशशब्दद्
अशशब्दताम्
अशशब्दन्
मध्यम
अशशब्दः
अशशब्दतम्
अशशब्दत
उत्तम
अशशब्दम्
अशशब्दाव
अशशब्दाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशब्दयिष्यत् / अशब्दयिष्यद्
अशब्दयिष्यताम्
अशब्दयिष्यन्
मध्यम
अशब्दयिष्यः
अशब्दयिष्यतम्
अशब्दयिष्यत
उत्तम
अशब्दयिष्यम्
अशब्दयिष्याव
अशब्दयिष्याम