शब्द् धातुरूपाणि - शब्दँ भाषणे शब्दक्रियायाम् उपसर्गादाविष्कारे च - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शब्दयते
शब्दयेते
शब्दयन्ते
मध्यम
शब्दयसे
शब्दयेथे
शब्दयध्वे
उत्तम
शब्दये
शब्दयावहे
शब्दयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शब्दयाञ्चक्रे / शब्दयांचक्रे / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चक्राते / शब्दयांचक्राते / शब्दयाम्बभूवतुः / शब्दयांबभूवतुः / शब्दयामासतुः
शब्दयाञ्चक्रिरे / शब्दयांचक्रिरे / शब्दयाम्बभूवुः / शब्दयांबभूवुः / शब्दयामासुः
मध्यम
शब्दयाञ्चकृषे / शब्दयांचकृषे / शब्दयाम्बभूविथ / शब्दयांबभूविथ / शब्दयामासिथ
शब्दयाञ्चक्राथे / शब्दयांचक्राथे / शब्दयाम्बभूवथुः / शब्दयांबभूवथुः / शब्दयामासथुः
शब्दयाञ्चकृढ्वे / शब्दयांचकृढ्वे / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
उत्तम
शब्दयाञ्चक्रे / शब्दयांचक्रे / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चकृवहे / शब्दयांचकृवहे / शब्दयाम्बभूविव / शब्दयांबभूविव / शब्दयामासिव
शब्दयाञ्चकृमहे / शब्दयांचकृमहे / शब्दयाम्बभूविम / शब्दयांबभूविम / शब्दयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शब्दयिता
शब्दयितारौ
शब्दयितारः
मध्यम
शब्दयितासे
शब्दयितासाथे
शब्दयिताध्वे
उत्तम
शब्दयिताहे
शब्दयितास्वहे
शब्दयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शब्दयिष्यते
शब्दयिष्येते
शब्दयिष्यन्ते
मध्यम
शब्दयिष्यसे
शब्दयिष्येथे
शब्दयिष्यध्वे
उत्तम
शब्दयिष्ये
शब्दयिष्यावहे
शब्दयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शब्दयताम्
शब्दयेताम्
शब्दयन्ताम्
मध्यम
शब्दयस्व
शब्दयेथाम्
शब्दयध्वम्
उत्तम
शब्दयै
शब्दयावहै
शब्दयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशब्दयत
अशब्दयेताम्
अशब्दयन्त
मध्यम
अशब्दयथाः
अशब्दयेथाम्
अशब्दयध्वम्
उत्तम
अशब्दये
अशब्दयावहि
अशब्दयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शब्दयेत
शब्दयेयाताम्
शब्दयेरन्
मध्यम
शब्दयेथाः
शब्दयेयाथाम्
शब्दयेध्वम्
उत्तम
शब्दयेय
शब्दयेवहि
शब्दयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शब्दयिषीष्ट
शब्दयिषीयास्ताम्
शब्दयिषीरन्
मध्यम
शब्दयिषीष्ठाः
शब्दयिषीयास्थाम्
शब्दयिषीढ्वम् / शब्दयिषीध्वम्
उत्तम
शब्दयिषीय
शब्दयिषीवहि
शब्दयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशशब्दत
अशशब्देताम्
अशशब्दन्त
मध्यम
अशशब्दथाः
अशशब्देथाम्
अशशब्दध्वम्
उत्तम
अशशब्दे
अशशब्दावहि
अशशब्दामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशब्दयिष्यत
अशब्दयिष्येताम्
अशब्दयिष्यन्त
मध्यम
अशब्दयिष्यथाः
अशब्दयिष्येथाम्
अशब्दयिष्यध्वम्
उत्तम
अशब्दयिष्ये
अशब्दयिष्यावहि
अशब्दयिष्यामहि