शब्द् धातुरूपाणि - शब्दँ भाषणे शब्दक्रियायाम् उपसर्गादाविष्कारे च - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शब्दयाञ्चकार / शब्दयांचकार / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चक्रतुः / शब्दयांचक्रतुः / शब्दयाम्बभूवतुः / शब्दयांबभूवतुः / शब्दयामासतुः
शब्दयाञ्चक्रुः / शब्दयांचक्रुः / शब्दयाम्बभूवुः / शब्दयांबभूवुः / शब्दयामासुः
मध्यम
शब्दयाञ्चकर्थ / शब्दयांचकर्थ / शब्दयाम्बभूविथ / शब्दयांबभूविथ / शब्दयामासिथ
शब्दयाञ्चक्रथुः / शब्दयांचक्रथुः / शब्दयाम्बभूवथुः / शब्दयांबभूवथुः / शब्दयामासथुः
शब्दयाञ्चक्र / शब्दयांचक्र / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
उत्तम
शब्दयाञ्चकर / शब्दयांचकर / शब्दयाञ्चकार / शब्दयांचकार / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चकृव / शब्दयांचकृव / शब्दयाम्बभूविव / शब्दयांबभूविव / शब्दयामासिव
शब्दयाञ्चकृम / शब्दयांचकृम / शब्दयाम्बभूविम / शब्दयांबभूविम / शब्दयामासिम