व्रश्च् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

ओँव्रश्चूँ छेदने - तुदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
व्रश्चिष्यति / व्रक्ष्यति
व्रश्चिष्यतः / व्रक्ष्यतः
व्रश्चिष्यन्ति / व्रक्ष्यन्ति
मध्यम
व्रश्चिष्यसि / व्रक्ष्यसि
व्रश्चिष्यथः / व्रक्ष्यथः
व्रश्चिष्यथ / व्रक्ष्यथ
उत्तम
व्रश्चिष्यामि / व्रक्ष्यामि
व्रश्चिष्यावः / व्रक्ष्यावः
व्रश्चिष्यामः / व्रक्ष्यामः