व्रश्च् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

ओँव्रश्चूँ छेदने - तुदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
व्रश्चिता / व्रष्टा
व्रश्चितारौ / व्रष्टारौ
व्रश्चितारः / व्रष्टारः
मध्यम
व्रश्चितासि / व्रष्टासि
व्रश्चितास्थः / व्रष्टास्थः
व्रश्चितास्थ / व्रष्टास्थ
उत्तम
व्रश्चितास्मि / व्रष्टास्मि
व्रश्चितास्वः / व्रष्टास्वः
व्रश्चितास्मः / व्रष्टास्मः