व्यय् धातुरूपाणि - व्ययँ क्षेपे चत्येके - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
व्यायिता / व्याययिता
व्यायितारौ / व्याययितारौ
व्यायितारः / व्याययितारः
मध्यम
व्यायितासे / व्याययितासे
व्यायितासाथे / व्याययितासाथे
व्यायिताध्वे / व्याययिताध्वे
उत्तम
व्यायिताहे / व्याययिताहे
व्यायितास्वहे / व्याययितास्वहे
व्यायितास्महे / व्याययितास्महे