व्यय् धातुरूपाणि - व्ययँ क्षेपे चत्येके - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
व्यायिषीष्ट / व्याययिषीष्ट
व्यायिषीयास्ताम् / व्याययिषीयास्ताम्
व्यायिषीरन् / व्याययिषीरन्
मध्यम
व्यायिषीष्ठाः / व्याययिषीष्ठाः
व्यायिषीयास्थाम् / व्याययिषीयास्थाम्
व्यायिषीढ्वम् / व्यायिषीध्वम् / व्याययिषीढ्वम् / व्याययिषीध्वम्
उत्तम
व्यायिषीय / व्याययिषीय
व्यायिषीवहि / व्याययिषीवहि
व्यायिषीमहि / व्याययिषीमहि