वृ धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

वृञ् वरणे - स्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वरीष्यति / वरिष्यति
वरीष्यतः / वरिष्यतः
वरीष्यन्ति / वरिष्यन्ति
मध्यम
वरीष्यसि / वरिष्यसि
वरीष्यथः / वरिष्यथः
वरीष्यथ / वरिष्यथ
उत्तम
वरीष्यामि / वरिष्यामि
वरीष्यावः / वरिष्यावः
वरीष्यामः / वरिष्यामः