वृ धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

वृञ् वरणे - स्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वरीष्यते / वरिष्यते
वरीष्येते / वरिष्येते
वरीष्यन्ते / वरिष्यन्ते
मध्यम
वरीष्यसे / वरिष्यसे
वरीष्येथे / वरिष्येथे
वरीष्यध्वे / वरिष्यध्वे
उत्तम
वरीष्ये / वरिष्ये
वरीष्यावहे / वरिष्यावहे
वरीष्यामहे / वरिष्यामहे