वृ धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

वृञ् वरणे - स्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवरीष्यत / अवरिष्यत
अवरीष्येताम् / अवरिष्येताम्
अवरीष्यन्त / अवरिष्यन्त
मध्यम
अवरीष्यथाः / अवरिष्यथाः
अवरीष्येथाम् / अवरिष्येथाम्
अवरीष्यध्वम् / अवरिष्यध्वम्
उत्तम
अवरीष्ये / अवरिष्ये
अवरीष्यावहि / अवरिष्यावहि
अवरीष्यामहि / अवरिष्यामहि