वृ धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

वृञ् वरणे - स्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वरीता / वरिता
वरीतारौ / वरितारौ
वरीतारः / वरितारः
मध्यम
वरीतासि / वरितासि
वरीतास्थः / वरितास्थः
वरीतास्थ / वरितास्थ
उत्तम
वरीतास्मि / वरितास्मि
वरीतास्वः / वरितास्वः
वरीतास्मः / वरितास्मः