वृ धातुरूपाणि - वृञ् आवरणे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वारयिष्यति / वरीष्यति / वरिष्यति
वारयिष्यतः / वरीष्यतः / वरिष्यतः
वारयिष्यन्ति / वरीष्यन्ति / वरिष्यन्ति
मध्यम
वारयिष्यसि / वरीष्यसि / वरिष्यसि
वारयिष्यथः / वरीष्यथः / वरिष्यथः
वारयिष्यथ / वरीष्यथ / वरिष्यथ
उत्तम
वारयिष्यामि / वरीष्यामि / वरिष्यामि
वारयिष्यावः / वरीष्यावः / वरिष्यावः
वारयिष्यामः / वरीष्यामः / वरिष्यामः