वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्त्येत / वृत्येत
वर्त्येयाताम् / वृत्येयाताम्
वर्त्येरन् / वृत्येरन्
मध्यम
वर्त्येथाः / वृत्येथाः
वर्त्येयाथाम् / वृत्येयाथाम्
वर्त्येध्वम् / वृत्येध्वम्
उत्तम
वर्त्येय / वृत्येय
वर्त्येवहि / वृत्येवहि
वर्त्येमहि / वृत्येमहि