वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्त्यताम् / वृत्यताम्
वर्त्येताम् / वृत्येताम्
वर्त्यन्ताम् / वृत्यन्ताम्
मध्यम
वर्त्यस्व / वृत्यस्व
वर्त्येथाम् / वृत्येथाम्
वर्त्यध्वम् / वृत्यध्वम्
उत्तम
वर्त्यै / वृत्यै
वर्त्यावहै / वृत्यावहै
वर्त्यामहै / वृत्यामहै