वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवर्तिष्यत / अवर्तयिष्यत
अवर्तिष्येताम् / अवर्तयिष्येताम्
अवर्तिष्यन्त / अवर्तयिष्यन्त
मध्यम
अवर्तिष्यथाः / अवर्तयिष्यथाः
अवर्तिष्येथाम् / अवर्तयिष्येथाम्
अवर्तिष्यध्वम् / अवर्तयिष्यध्वम्
उत्तम
अवर्तिष्ये / अवर्तयिष्ये
अवर्तिष्यावहि / अवर्तयिष्यावहि
अवर्तिष्यामहि / अवर्तयिष्यामहि