वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्तिता / वर्तयिता
वर्तितारौ / वर्तयितारौ
वर्तितारः / वर्तयितारः
मध्यम
वर्तितासे / वर्तयितासे
वर्तितासाथे / वर्तयितासाथे
वर्तिताध्वे / वर्तयिताध्वे
उत्तम
वर्तिताहे / वर्तयिताहे
वर्तितास्वहे / वर्तयितास्वहे
वर्तितास्महे / वर्तयितास्महे