वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवर्ति / अवृति
अवर्तिषाताम् / अवर्तयिषाताम् / अवृतिषाताम् / अवृतयिषाताम्
अवर्तिषत / अवर्तयिषत / अवृतिषत / अवृतयिषत
मध्यम
अवर्तिष्ठाः / अवर्तयिष्ठाः / अवृतिष्ठाः / अवृतयिष्ठाः
अवर्तिषाथाम् / अवर्तयिषाथाम् / अवृतिषाथाम् / अवृतयिषाथाम्
अवर्तिढ्वम् / अवर्तयिढ्वम् / अवर्तयिध्वम् / अवृतिढ्वम् / अवृतयिढ्वम् / अवृतयिध्वम्
उत्तम
अवर्तिषि / अवर्तयिषि / अवृतिषि / अवृतयिषि
अवर्तिष्वहि / अवर्तयिष्वहि / अवृतिष्वहि / अवृतयिष्वहि
अवर्तिष्महि / अवर्तयिष्महि / अवृतिष्महि / अवृतयिष्महि