वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्तयाञ्चक्रे / वर्तयांचक्रे / वर्तयाम्बभूवे / वर्तयांबभूवे / वर्तयामाहे / ववृते
वर्तयाञ्चक्राते / वर्तयांचक्राते / वर्तयाम्बभूवाते / वर्तयांबभूवाते / वर्तयामासाते / ववृताते
वर्तयाञ्चक्रिरे / वर्तयांचक्रिरे / वर्तयाम्बभूविरे / वर्तयांबभूविरे / वर्तयामासिरे / ववृतिरे
मध्यम
वर्तयाञ्चकृषे / वर्तयांचकृषे / वर्तयाम्बभूविषे / वर्तयांबभूविषे / वर्तयामासिषे / ववृतिषे
वर्तयाञ्चक्राथे / वर्तयांचक्राथे / वर्तयाम्बभूवाथे / वर्तयांबभूवाथे / वर्तयामासाथे / ववृताथे
वर्तयाञ्चकृढ्वे / वर्तयांचकृढ्वे / वर्तयाम्बभूविध्वे / वर्तयांबभूविध्वे / वर्तयाम्बभूविढ्वे / वर्तयांबभूविढ्वे / वर्तयामासिध्वे / ववृतिध्वे
उत्तम
वर्तयाञ्चक्रे / वर्तयांचक्रे / वर्तयाम्बभूवे / वर्तयांबभूवे / वर्तयामाहे / ववृते
वर्तयाञ्चकृवहे / वर्तयांचकृवहे / वर्तयाम्बभूविवहे / वर्तयांबभूविवहे / वर्तयामासिवहे / ववृतिवहे
वर्तयाञ्चकृमहे / वर्तयांचकृमहे / वर्तयाम्बभूविमहे / वर्तयांबभूविमहे / वर्तयामासिमहे / ववृतिमहे