वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्त्यते / वृत्यते
वर्त्येते / वृत्येते
वर्त्यन्ते / वृत्यन्ते
मध्यम
वर्त्यसे / वृत्यसे
वर्त्येथे / वृत्येथे
वर्त्यध्वे / वृत्यध्वे
उत्तम
वर्त्ये / वृत्ये
वर्त्यावहे / वृत्यावहे
वर्त्यामहे / वृत्यामहे