वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्तिषीष्ट / वर्तयिषीष्ट
वर्तिषीयास्ताम् / वर्तयिषीयास्ताम्
वर्तिषीरन् / वर्तयिषीरन्
मध्यम
वर्तिषीष्ठाः / वर्तयिषीष्ठाः
वर्तिषीयास्थाम् / वर्तयिषीयास्थाम्
वर्तिषीध्वम् / वर्तयिषीढ्वम् / वर्तयिषीध्वम्
उत्तम
वर्तिषीय / वर्तयिषीय
वर्तिषीवहि / वर्तयिषीवहि
वर्तिषीमहि / वर्तयिषीमहि