वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वर्तयते / वर्तते
वर्तयेते / वर्तेते
वर्तयन्ते / वर्तन्ते
मध्यम
वर्तयसे / वर्तसे
वर्तयेथे / वर्तेथे
वर्तयध्वे / वर्तध्वे
उत्तम
वर्तये / वर्ते
वर्तयावहे / वर्तावहे
वर्तयामहे / वर्तामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वर्तयाञ्चक्रे / वर्तयांचक्रे / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववृते
वर्तयाञ्चक्राते / वर्तयांचक्राते / वर्तयाम्बभूवतुः / वर्तयांबभूवतुः / वर्तयामासतुः / ववृताते
वर्तयाञ्चक्रिरे / वर्तयांचक्रिरे / वर्तयाम्बभूवुः / वर्तयांबभूवुः / वर्तयामासुः / ववृतिरे
मध्यम
वर्तयाञ्चकृषे / वर्तयांचकृषे / वर्तयाम्बभूविथ / वर्तयांबभूविथ / वर्तयामासिथ / ववृतिषे
वर्तयाञ्चक्राथे / वर्तयांचक्राथे / वर्तयाम्बभूवथुः / वर्तयांबभूवथुः / वर्तयामासथुः / ववृताथे
वर्तयाञ्चकृढ्वे / वर्तयांचकृढ्वे / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववृतिध्वे
उत्तम
वर्तयाञ्चक्रे / वर्तयांचक्रे / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववृते
वर्तयाञ्चकृवहे / वर्तयांचकृवहे / वर्तयाम्बभूविव / वर्तयांबभूविव / वर्तयामासिव / ववृतिवहे
वर्तयाञ्चकृमहे / वर्तयांचकृमहे / वर्तयाम्बभूविम / वर्तयांबभूविम / वर्तयामासिम / ववृतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वर्तयिता / वर्तिता
वर्तयितारौ / वर्तितारौ
वर्तयितारः / वर्तितारः
मध्यम
वर्तयितासे / वर्तितासे
वर्तयितासाथे / वर्तितासाथे
वर्तयिताध्वे / वर्तिताध्वे
उत्तम
वर्तयिताहे / वर्तिताहे
वर्तयितास्वहे / वर्तितास्वहे
वर्तयितास्महे / वर्तितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वर्तयिष्यते / वर्तिष्यते
वर्तयिष्येते / वर्तिष्येते
वर्तयिष्यन्ते / वर्तिष्यन्ते
मध्यम
वर्तयिष्यसे / वर्तिष्यसे
वर्तयिष्येथे / वर्तिष्येथे
वर्तयिष्यध्वे / वर्तिष्यध्वे
उत्तम
वर्तयिष्ये / वर्तिष्ये
वर्तयिष्यावहे / वर्तिष्यावहे
वर्तयिष्यामहे / वर्तिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वर्तयताम् / वर्तताम्
वर्तयेताम् / वर्तेताम्
वर्तयन्ताम् / वर्तन्ताम्
मध्यम
वर्तयस्व / वर्तस्व
वर्तयेथाम् / वर्तेथाम्
वर्तयध्वम् / वर्तध्वम्
उत्तम
वर्तयै / वर्तै
वर्तयावहै / वर्तावहै
वर्तयामहै / वर्तामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवर्तयत / अवर्तत
अवर्तयेताम् / अवर्तेताम्
अवर्तयन्त / अवर्तन्त
मध्यम
अवर्तयथाः / अवर्तथाः
अवर्तयेथाम् / अवर्तेथाम्
अवर्तयध्वम् / अवर्तध्वम्
उत्तम
अवर्तये / अवर्ते
अवर्तयावहि / अवर्तावहि
अवर्तयामहि / अवर्तामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वर्तयेत / वर्तेत
वर्तयेयाताम् / वर्तेयाताम्
वर्तयेरन् / वर्तेरन्
मध्यम
वर्तयेथाः / वर्तेथाः
वर्तयेयाथाम् / वर्तेयाथाम्
वर्तयेध्वम् / वर्तेध्वम्
उत्तम
वर्तयेय / वर्तेय
वर्तयेवहि / वर्तेवहि
वर्तयेमहि / वर्तेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वर्तयिषीष्ट / वर्तिषीष्ट
वर्तयिषीयास्ताम् / वर्तिषीयास्ताम्
वर्तयिषीरन् / वर्तिषीरन्
मध्यम
वर्तयिषीष्ठाः / वर्तिषीष्ठाः
वर्तयिषीयास्थाम् / वर्तिषीयास्थाम्
वर्तयिषीढ्वम् / वर्तयिषीध्वम् / वर्तिषीध्वम्
उत्तम
वर्तयिषीय / वर्तिषीय
वर्तयिषीवहि / वर्तिषीवहि
वर्तयिषीमहि / वर्तिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अववर्तत / अवर्तिष्ट / अवीवृतत
अववर्तेताम् / अवर्तिषाताम् / अवीवृतेताम्
अववर्तन्त / अवर्तिषत / अवीवृतन्त
मध्यम
अववर्तथाः / अवर्तिष्ठाः / अवीवृतथाः
अववर्तेथाम् / अवर्तिषाथाम् / अवीवृतेथाम्
अववर्तध्वम् / अवर्तिढ्वम् / अवीवृतध्वम्
उत्तम
अववर्ते / अवर्तिषि / अवीवृते
अववर्तावहि / अवर्तिष्वहि / अवीवृतावहि
अववर्तामहि / अवर्तिष्महि / अवीवृतामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवर्तयिष्यत / अवर्तिष्यत
अवर्तयिष्येताम् / अवर्तिष्येताम्
अवर्तयिष्यन्त / अवर्तिष्यन्त
मध्यम
अवर्तयिष्यथाः / अवर्तिष्यथाः
अवर्तयिष्येथाम् / अवर्तिष्येथाम्
अवर्तयिष्यध्वम् / अवर्तिष्यध्वम्
उत्तम
अवर्तयिष्ये / अवर्तिष्ये
अवर्तयिष्यावहि / अवर्तिष्यावहि
अवर्तयिष्यामहि / अवर्तिष्यामहि