वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्तयेत् / वर्तयेद् / वर्तेत् / वर्तेद्
वर्तयेताम् / वर्तेताम्
वर्तयेयुः / वर्तेयुः
मध्यम
वर्तयेः / वर्तेः
वर्तयेतम् / वर्तेतम्
वर्तयेत / वर्तेत
उत्तम
वर्तयेयम् / वर्तेयम्
वर्तयेव / वर्तेव
वर्तयेम / वर्तेम