वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्तयेत / वर्तेत
वर्तयेयाताम् / वर्तेयाताम्
वर्तयेरन् / वर्तेरन्
मध्यम
वर्तयेथाः / वर्तेथाः
वर्तयेयाथाम् / वर्तेयाथाम्
वर्तयेध्वम् / वर्तेध्वम्
उत्तम
वर्तयेय / वर्तेय
वर्तयेवहि / वर्तेवहि
वर्तयेमहि / वर्तेमहि