वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्तयतात् / वर्तयताद् / वर्तयतु / वर्ततात् / वर्तताद् / वर्ततु
वर्तयताम् / वर्तताम्
वर्तयन्तु / वर्तन्तु
मध्यम
वर्तयतात् / वर्तयताद् / वर्तय / वर्ततात् / वर्तताद् / वर्त
वर्तयतम् / वर्ततम्
वर्तयत / वर्तत
उत्तम
वर्तयानि / वर्तानि
वर्तयाव / वर्ताव
वर्तयाम / वर्ताम