वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्तयिष्यति / वर्तिष्यति
वर्तयिष्यतः / वर्तिष्यतः
वर्तयिष्यन्ति / वर्तिष्यन्ति
मध्यम
वर्तयिष्यसि / वर्तिष्यसि
वर्तयिष्यथः / वर्तिष्यथः
वर्तयिष्यथ / वर्तिष्यथ
उत्तम
वर्तयिष्यामि / वर्तिष्यामि
वर्तयिष्यावः / वर्तिष्यावः
वर्तयिष्यामः / वर्तिष्यामः