वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्तयिष्यते / वर्तिष्यते
वर्तयिष्येते / वर्तिष्येते
वर्तयिष्यन्ते / वर्तिष्यन्ते
मध्यम
वर्तयिष्यसे / वर्तिष्यसे
वर्तयिष्येथे / वर्तिष्येथे
वर्तयिष्यध्वे / वर्तिष्यध्वे
उत्तम
वर्तयिष्ये / वर्तिष्ये
वर्तयिष्यावहे / वर्तिष्यावहे
वर्तयिष्यामहे / वर्तिष्यामहे