वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवर्तयिष्यत् / अवर्तयिष्यद् / अवर्तिष्यत् / अवर्तिष्यद्
अवर्तयिष्यताम् / अवर्तिष्यताम्
अवर्तयिष्यन् / अवर्तिष्यन्
मध्यम
अवर्तयिष्यः / अवर्तिष्यः
अवर्तयिष्यतम् / अवर्तिष्यतम्
अवर्तयिष्यत / अवर्तिष्यत
उत्तम
अवर्तयिष्यम् / अवर्तिष्यम्
अवर्तयिष्याव / अवर्तिष्याव
अवर्तयिष्याम / अवर्तिष्याम