वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्तयिता / वर्तिता
वर्तयितारौ / वर्तितारौ
वर्तयितारः / वर्तितारः
मध्यम
वर्तयितासि / वर्तितासि
वर्तयितास्थः / वर्तितास्थः
वर्तयितास्थ / वर्तितास्थ
उत्तम
वर्तयितास्मि / वर्तितास्मि
वर्तयितास्वः / वर्तितास्वः
वर्तयितास्मः / वर्तितास्मः