वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्तयिता / वर्तिता
वर्तयितारौ / वर्तितारौ
वर्तयितारः / वर्तितारः
मध्यम
वर्तयितासे / वर्तितासे
वर्तयितासाथे / वर्तितासाथे
वर्तयिताध्वे / वर्तिताध्वे
उत्तम
वर्तयिताहे / वर्तिताहे
वर्तयितास्वहे / वर्तितास्वहे
वर्तयितास्महे / वर्तितास्महे