वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अववर्तत् / अववर्तद् / अवर्तीत् / अवर्तीद् / अवीवृतत् / अवीवृतद्
अववर्तताम् / अवर्तिष्टाम् / अवीवृतताम्
अववर्तन् / अवर्तिषुः / अवीवृतन्
मध्यम
अववर्तः / अवर्तीः / अवीवृतः
अववर्ततम् / अवर्तिष्टम् / अवीवृततम्
अववर्तत / अवर्तिष्ट / अवीवृतत
उत्तम
अववर्तम् / अवर्तिषम् / अवीवृतम्
अववर्ताव / अवर्तिष्व / अवीवृताव
अववर्ताम / अवर्तिष्म / अवीवृताम