वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अववर्तत / अवर्तिष्ट / अवीवृतत
अववर्तेताम् / अवर्तिषाताम् / अवीवृतेताम्
अववर्तन्त / अवर्तिषत / अवीवृतन्त
मध्यम
अववर्तथाः / अवर्तिष्ठाः / अवीवृतथाः
अववर्तेथाम् / अवर्तिषाथाम् / अवीवृतेथाम्
अववर्तध्वम् / अवर्तिढ्वम् / अवीवृतध्वम्
उत्तम
अववर्ते / अवर्तिषि / अवीवृते
अववर्तावहि / अवर्तिष्वहि / अवीवृतावहि
अववर्तामहि / अवर्तिष्महि / अवीवृतामहि