वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्तयाञ्चकार / वर्तयांचकार / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववर्त
वर्तयाञ्चक्रतुः / वर्तयांचक्रतुः / वर्तयाम्बभूवतुः / वर्तयांबभूवतुः / वर्तयामासतुः / ववृततुः
वर्तयाञ्चक्रुः / वर्तयांचक्रुः / वर्तयाम्बभूवुः / वर्तयांबभूवुः / वर्तयामासुः / ववृतुः
मध्यम
वर्तयाञ्चकर्थ / वर्तयांचकर्थ / वर्तयाम्बभूविथ / वर्तयांबभूविथ / वर्तयामासिथ / ववर्तिथ
वर्तयाञ्चक्रथुः / वर्तयांचक्रथुः / वर्तयाम्बभूवथुः / वर्तयांबभूवथुः / वर्तयामासथुः / ववृतथुः
वर्तयाञ्चक्र / वर्तयांचक्र / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववृत
उत्तम
वर्तयाञ्चकर / वर्तयांचकर / वर्तयाञ्चकार / वर्तयांचकार / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववर्त
वर्तयाञ्चकृव / वर्तयांचकृव / वर्तयाम्बभूविव / वर्तयांबभूविव / वर्तयामासिव / ववृतिव
वर्तयाञ्चकृम / वर्तयांचकृम / वर्तयाम्बभूविम / वर्तयांबभूविम / वर्तयामासिम / ववृतिम